- मनीषा _manīṣā
- मनीषा [ईष्-अङ् ईष; मनस ईषा शकं˚]1 Desire, wish; यो दुर्जनं वशयितुं तनुते मनीषाम् Bv.1.95.-2 Intelligence, understanding; अतः साधो$त्र यत् सारं मनुद्धृत्य मनीषया Bhāg. 1.1.11; प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि Śi.16. 42.-3 A thought, idea.-4 Ved. Hymn, praise.
Sanskrit-English dictionary. 2013.